श्री द्वादश ज्योतिर्लिंग स्तोत्रम् ||
Shri Dwadas Jyotirling Strotam.
सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम् ।
उज्जयिन्यां महाकालम् ॐकारममलेश्वरम् ॥१॥
परल्यां वैद्यनाथं च डाकिन्यां भीमाशंकरम् ।
सेतुबंधे तु रामेशं नागेशं दारुकावने ॥२॥
वाराणस्यां तु विश्वेशं त्र्यंबकं गौतमीतटे ।
हिमालये तु केदारम् घुश्मेशं च शिवालये ॥३॥
एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः ।
सप्तजन्मकृतं पापं स्मरणेन विनश्यति ॥४॥
Shri Dwadas Jyotirling Strotam.
Advertisements
Advertisements
Daaridraya dukha dhahan stotra ( दारिद्रय दहन स्तोत्र )
हर श्रद्धालु को प्रतिदिन भगवान शंकर का पूजन करके दारिद्रयदहन शिवस्तोत्रम् का पाठ करना चाहिए। इससे शिव की कृपा प्राप्ति होकर दारिद्रय का नाश होता है तथा अथाह धन-संपत्ति की प्राप्ति होती है।।
Advertisements
Tags:-